'rubaayat'
"अहो अक्षयः मम आनन्दचन्द्रबिंबः;ं
उदेति पुनः दिव्येन्दुबिंबः
कतिवारम् उदयन् अन्वेषयन् इतःपरं
एतस्मिन् उपवने व्यर्थ मदर्थम्*।"
"aho akshhayh mama ananachandrabinbah;
udeti punnah divyendubinbah
kativaram udayan anveshhyan itahparam
etasmin upavane vyartha madartham |"
'अक्षयः मम आनन्दचन्द्रबिंबः' अर्थात् परमात्म; अर्थात्शाश्वतध्रुवतारा; न कदापि कालव्यवस्थातीतः । उदेति पुनः 'दिव्येन्दुबिंबः' अर्थात् बाह्यविस्वम्, नियातं पुनतरावर्तननियमबद्धम् । एषः पारशीकद्रष्टा आत्मसाक्षात्कारेण पृथिव्यां जननमरणचक्रस्रिृङ्खलाविमुक्तः आसित् । अत्र पृथिवी प्रकृतिरुपम् 'उद्यानवनम्' अथव माया । 'कतिवारम् उदयन् अन्वेषयन् इतःपरं, एतस्मिन् उपवने व्यर्थ मदर्थम्!' अर्थात् लुप्तपदातर्थाय विस्मयेन अन्वेषयन् विस्वम् कियत् सन्तप्तम् भवति! अहो बत!
'akshhayh mama ananachandrabinbah' paramaatmaa; arthaatshaashvatdhhruvataaraa; na kadaapi kaalavyavasthaatetah |udeti punnah divyendubinbah arthaat bahyabisvam, niyatam punaraavartananiyambaddham | eshhah paarasheekadrashhtaa aatmasaakshhatkaarena prthivyam
jananamaranchakrasrirnkhalaavimuktah aasit | atra prthivee prakrtirupam
'udyaanavanam' athava maayaa |'kativaram udayan anveshhyan itahparam, etasmin upavane vyartha madartham!' arthaat luptapadaatarthaaya vismayena anveshhayan visvam kiyat santaptam bhavati! ahaa bata!
*एड्वर्ड फिट्ज् जिराल्डस्य आँग्लभाषअन्तरीकरणानुसारेण।
edvard phitj giraldasy aangalabhashhaantareekarnaanusaarena |
Comments
Post a Comment