'rubaayat'

 "अहो अक्षयः मम आनन्दचन्द्रबिंबः;ं

उदेति पुनः दिव्येन्दुबिंबः 

कतिवारम् उदयन् अन्वेषयन् इतःपरं

एतस्मिन् उपवने व्यर्थ मदर्थम्*।"

 

"aho akshhayh mama ananachandrabinbah;

udeti punnah divyendubinbah

kativaram udayan anveshhyan itahparam

etasmin upavane vyartha madartham |"


    'अक्षयः मम आनन्दचन्द्रबिंबः' अर्थात् परमात्म; अर्थात्शाश्वतध्रुवतारा; न कदापि कालव्यवस्थातीतः । उदेति पुनः 'दिव्येन्दुबिंबः'  अर्थात् बाह्यविस्वम्, नियातं पुनतरावर्तननियमबद्धम् । एषः पारशीकद्रष्टा आत्मसाक्षात्कारेण पृथिव्यां जननमरणचक्रस्रिृङ्खलाविमुक्तः आसित् । अत्र पृथिवी प्रकृतिरुपम् 'उद्यानवनम्' अथव माया । 'कतिवारम् उदयन् अन्वेषयन् इतःपरं, एतस्मिन् उपवने व्यर्थ मदर्थम्!'  अर्थात् लुप्तपदातर्थाय विस्मयेन अन्वेषयन् विस्वम् कियत् सन्तप्तम् भवति! अहो बत!

 

     'akshhayh mama ananachandrabinbah' paramaatmaa; arthaatshaashvatdhhruvataaraa; na kadaapi kaalavyavasthaatetah |udeti punnah divyendubinbah arthaat bahyabisvam, niyatam punaraavartananiyambaddham | eshhah paarasheekadrashhtaa aatmasaakshhatkaarena prthivyam jananamaranchakrasrirnkhalaavimuktah aasit | atra prthivee prakrtirupam 'udyaanavanam' athava maayaa |'kativaram udayan anveshhyan itahparam, etasmin upavane vyartha madartham!' arthaat luptapadaatarthaaya vismayena anveshhayan visvam kiyat santaptam bhavati! ahaa bata!

 

*एड्वर्ड फिट्ज् जिराल्डस्य आँग्लभाषअन्तरीकरणानुसारेण।

edvard phitj giraldasy aangalabhashhaantareekarnaanusaarena |

 


Comments

Popular posts from this blog

SHIVAJI