Popular posts from this blog
SHIVAJI
" IT'S me don't mess w i t h me I AM . . . " THE BOSS (* program mess; var a : integer; begin c := 0; a := 55; while (c < a) do begin c := c + 1; end; end. *) नारदभक्तिसूत्राणि प्रथमोऽध्यायः परभक्तिस्वरूपम् अथातो भक्तिं व्याख्यास्यामः । १ - १.०१ सा त्वस्मिन् परप्रेमरूपा । २ - १.०२ अमृतस्वरूपा च । ३ - १.०३ यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति । ४ - १.०४ यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति । ५ - १.०५ यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति । ६ - १.०६ सा न कामयमाना निरोधरूपत्वात् । ७ - १.०७ निरोधस्तु लोकवेदव्यापारन्यासः । ८ - १.०८ तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । ९ - १.०९ अन्याश्रयाणां त्यागोनन्यता । १० - १.१० लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । ११ - १.१...
Comments