Autobiography of a yogi - Sanskrit - c h a p t e r 1
उच्छ्वासः1
मम पितरौ-बाल्यं च
परमसत्यान्वेषणं तदानुषनङ्गिकगुरु* शिष्यसंबन्धश्च बहुकालात्
भारतीय-संस्कृत्याः स्वाभाविकलक्षणतया प्रथते ।
paramasatyaanveshhanam tadaanushhanangikaguru* sishhyasambandhashcha bahukaalaat bhaarateeya-sanskrtyaah svaabhaavikalakshhanatayaa prathate |
*गुरुशब्दस्य अन्धकारनिरोधकः इत्यर्थः । (गुरुगीता 17श्लोकः )
*gurusabdasya andhakaranirodhakah etyarthah | (gurugeetaa 17slokh )
Comments
Post a Comment