Autobiography of a yogi - Sanskrit - c h a p t e r 1

उच्छ्वासः1

मम पितरौ-बाल्यं च

 

     परमसत्यान्वेषणं तदानुषनङ्गिकगुरु* शिष्यसंबन्धश्च बहुकालात्

भारतीय-संस्कृत्याः स्वाभाविकलक्षणतया प्रथते ।

     paramasatyaanveshhanam tadaanushhanangikaguru* sishhyasambandhashcha bahukaalaat bhaarateeya-sanskrtyaah svaabhaavikalakshhanatayaa prathate |

    

 

*गुरुशब्दस्य अन्धकारनिरोधकः इत्यर्थः । (गुरुगीता 17श्लोकः )

*gurusabdasya andhakaranirodhakah etyarthah  | (gurugeetaa 17slokh )

 


Comments

Popular posts from this blog

SHIVAJI