'rubaayat'
"अहो अक्षयः मम आनन्दचन्द्रबिंबः;ं उदेति पुनः दिव्येन्दुबिंबः कतिवारम् उदयन् अन्वेषयन् इतःपरं एतस्मिन् उपवने व्यर्थ मदर्थम्*।" "aho akshhayh mama ananachandrabinbah; udeti punnah divyendubinbah kativaram udayan anveshhyan itahparam etasmin upavane vyartha madartham |" 'अक्षयः मम आनन्दचन्द्रबिंबः' अर्थात् परमात्म; अर्थात्शाश्वतध्रुवतारा; न कदापि कालव्यवस्थातीतः । उदेति पुनः 'दिव्येन्दुबिंबः' अर्थात् बाह्यविस्वम्, नियातं पुनतरावर्तननियमबद्धम् । एषः पारशीकद्रष्टा आत्मसाक्षात्कारेण पृथिव्यां जननमरणचक्रस्रिृङ्खलाविमुक्तः आसित् । अत्र पृथिवी प्रकृतिरुपम् 'उद्यानवनम्' अथव माया । 'कतिवारम् उदयन् अन्वेषयन् इतःपरं, एतस्मिन् उपवने व्यर्थ मदर्थम्!' अर्थात् लुप्तपदातर्थाय विस्मयेन अन्वेषयन् विस्वम् कियत् सन्तप्तम् भवति! अहो बत! 'akshhayh mama ananachandrabinbah' paramaatmaa; arthaatshaashvatdhhruvataaraa; na kadaapi kaalavyavasthaatetah |udeti punnah divyendubinbah arthaat bahyabisvam, niyatam punaraavartananiyambaddham | e...