Posts

Showing posts from May, 2022

'rubaayat'

 "अहो अक्षयः मम आनन्दचन्द्रबिंबः;ं उदेति पुनः दिव्येन्दुबिंबः  कतिवारम् उदयन् अन्वेषयन् इतःपरं एतस्मिन् उपवने व्यर्थ मदर्थम्*।"   "aho akshhayh mama ananachandrabinbah; udeti punnah divyendubinbah kativaram udayan anveshhyan itahparam etasmin upavane vyartha madartham |"     'अक्षयः मम आनन्दचन्द्रबिंबः' अर्थात् परमात्म; अर्थात्शाश्वतध्रुवतारा; न कदापि कालव्यवस्थातीतः । उदेति पुनः 'दिव्येन्दुबिंबः'  अर्थात् बाह्यविस्वम्, नियातं पुनतरावर्तननियमबद्धम् । एषः पारशीकद्रष्टा आत्मसाक्षात्कारेण पृथिव्यां जननमरणचक्रस्रिृङ्खलाविमुक्तः आसित् । अत्र पृथिवी प्रकृतिरुपम् 'उद्यानवनम्' अथव माया । 'कतिवारम् उदयन् अन्वेषयन् इतःपरं, एतस्मिन् उपवने व्यर्थ मदर्थम्!'  अर्थात् लुप्तपदातर्थाय विस्मयेन अन्वेषयन् विस्वम् कियत् सन्तप्तम् भवति! अहो बत!        'akshhayh mama ananachandrabinbah' paramaatmaa; arthaatshaashvatdhhruvataaraa; na kadaapi kaalavyavasthaatetah |udeti punnah divyendubinbah arthaat bahyabisvam, niyatam punaraavartananiyambaddham | e...

Autobiography of a yogi - Sanskrit - c h a p t e r 1

उच्छ्वासः1 मम पितरौ-बाल्यं च        परमसत्यान्वेषणं तदानुषनङ्गिकगुरु* शिष्यसंबन्धश्च बहुकालात् भारतीय-संस्कृत्याः स्वाभाविकलक्षणतया प्रथते ।      paramasatyaanveshhanam tadaanushhanangikaguru* sishhyasambandhashcha bahukaalaat bhaarateeya-sanskrtyaah svaabhaavikalakshhanatayaa prathate |