Sanskrit - Autobiography of a yogi 1 - page 1
Sanskrit - Autobiography of a yogi 1 - page 1
yoginah aatmakathaa [योगिनः आत्मकथा ]
tapasvibhyoodhiko yogi jnanibhyoopi matodhika |
karmibhyaschadhiko yogi tasmaadyogi bhavaarjuna | |
---bhagavadgita VI:46
[तपस्विभ्योऽधिको योगि ज्ञानिभ्योऽपि मतोऽधिकः |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन | |
---भगवद्गीता VI:46]
[introduction ?]
dhanasya mama gurudevasya
sri sri swami sriyukteshwargirimaharajasya
divyakarakamalavyaam
samarpyate |
धनस्य मम गुरुदेवस्य
स्रि स्रि स्वमि स्रियुक्तेश्वर्गिरिमहरजस्य
दिव्यकरकमलव्याम्
समर्प्यते ।
granthakrtuh kritajnataanjalih [ग्रन्थकृतुः क्रितज्ञताञ्जलिः]
granthasyaasya hastaprateh sankalane mudra naaya atyantam upakrtavatyai (taramatayai) su.sri.el.vi. praat mahodayyai mama kaartajnyam vyaaharaami | evam si. richard wright mahodayaaya tasya bharatyaatraayaah dina charyaapustakaat kaanschana visayaan udhartum anumatim dattavate samarpyami mama hardikakrtajnataanjalim | daa. dablu. vai. evaans-ventjan prati na kevalam tasya prastavanaayai parantu tasya suuchanebhyah, protsaahaaya cha aham krtajnah bhavaami |
[ग्रन्थसयास्य हस्तप्रतेः सङ्कलने मुद्र नाय ऐयन्तम् उपकृतवैयै (तारामतायै) सु.स्र्.एल्.वि प्रात् महोदय्यै मम कार्तज्ञ्यम् व्याहरामि । एवम् सि. रिचर्द् व्रैट महोदयाय तस्य भरत्यात्रायाः दिन चर्याप्य्स्तकात् कान्स्चन विसयान् उधर्तुम् अनुमतिम् दत्तवते समर्प्यमि मम हर्दिककृतज्ञताञ्जलिम् । दा. दब्लु. वै. एवान्स्-वेन्तिअन् प्रति न केवलम् तसय प्रस्तवनायत् परनु तस्य सूचनेभ्यह्, प्रोत्साहाय च अहम् कृतज्ञः भवामि ।]
Comments
Post a Comment